logo
Shri Mahalakshmi Ashtakam with Lyrics | श्री महालक्ष्मी अष्टकम् | Powerful Lakshmi Stotra for Wealth
Sanatan Codex

1,723 views

16 likes


Description :-
Presenting the sacred chant **Shri Mahalakshmi Ashtakam (श्री महालक्ष्मी अष्टकम्)** — a divine Sanskrit stotra composed by Adi Shankaracharya in praise of Goddess Lakshmi, the deity of wealth (धन), peace (शांति), and prosperity (समृद्धि). This stotra is beautifully rendered and **repeated 3 times continuously** for deep spiritual resonance, ideal for daily prayer, meditation, Lakshmi Puja (लक्ष्मी पूजा), Diwali (दीपावली), and Dhanteras. ✨ **Why listen or chant this daily?** • Attracts wealth and abundance (धन और समृद्धि) • Removes negativity and poverty (दरिद्रता नाश) • Brings peace of mind and divine blessings • Powerful during Diwali, Fridays, and full moon pujas 🎵 This version includes **on-screen lyrics** for easy recitation and immersive devotion. Suitable for playlist inclusion during festival bhakti sessions. 📿 **Alternate Names**: Shri Mahalakshmi Ashtakam, Mahalakshmi Stotra, Lakshmi Ashtak, लक्ष्मी अष्टक, लक्ष्मी स्तोत्र, Mahalakshmi Bhajan 🔔 Like, Comment “जय लक्ष्मी माता”, and Subscribe for more Sanskrit stotras, mantras, and lyrical bhajans. More Devotional Mantra & Songs: पंचमुखी हनुमान कवच: https://youtu.be/qriIZAEt95E कर्पूर गौरं करुणावतारं (Melody): https://youtu.be/N6Hd5ffdoDE संकटमोचन हनुमान अष्टक: https://youtu.be/cRdqm4vw6os Shri Bajrang Baan: https://youtu.be/9l7WaTQEmzY Shiv Rudrashtakam Stotram: https://youtu.be/n_eHf38pMzc Shiv Tandav Stotram: https://youtu.be/bqsfNXkpXpY Om Namah Shivaya: https://youtu.be/kHkL14vzj3w Govindam Bhavaya Nityam: https://youtu.be/H2wecELEFYQ Lyrics: नमस्तेस्तु महामाये, श्रीपीठे सुरपूजिते। शंखचक्रगदाहस्ते, महालक्ष्मि नमोऽस्तु ते॥ नमस्ते गरुड़ारूढे, कोलासुरभयङ्करि। सर्वपापहरे देवि, महालक्ष्मि नमोऽस्तु ते॥ सर्वज्ञे सर्ववरदे, सर्वदुष्टभयङ्करि। सर्वदुःखहरे देवि, महालक्ष्मि नमोऽस्तु ते॥ सिद्धिबुद्धिप्रदे देवि, भुक्तिमुक्तिप्रदायिनि। मन्त्रमूर्ते सदा देवि, महालक्ष्मि नमोऽस्तु ते॥ आद्यन्तरहिते देवि, आद्यशक्तिमहेश्वरि। योगजे योगसंभूते, महालक्ष्मि नमोऽस्तु ते॥ स्थूलसूक्ष्ममहारौद्रे, महाशक्तिमहोदरे। महापापहरे देवि, महालक्ष्मि नमोऽस्तु ते॥ पद्मासनस्थिते देवि, परब्रह्मस्वरूपिणि। परमेशि जगन्मातः, महालक्ष्मि नमोऽस्तु ते॥ श्वेताम्बरधरे देवि, नानालङ्कारभूषिते। जगत्स्थिते जगन्मातः, महालक्ष्मि नमोऽस्तु ते॥ महालक्ष्म्यष्टकं स्तोत्रं यः पठेत् भक्तिमान्नरः । सर्वसिद्धिमवाप्नोति राज्यं प्राप्नोति सर्वदा ॥ एककाले पठेन्नित्यं महापापविनाशनम् । द्विकालं यः पठेन्नित्यं धनधान्यसमन्वितः ॥ त्रिकालं यः पठेन्नित्यं महाशत्रुविनाशनम् । महालक्ष्मिर्भवेन्नित्यं प्रसन्ना वरदा शुभा ॥ 🙏 श्रीं ह्रीं क्लीं महालक्ष्म्यै नमः ॥ #ShriMahalakshmiAshtakam #श्रीमहालक्ष्मीअष्टकम् #LakshmiStotra #LakshmiBhajan #MahalakshmiStotra #LaxmiPuja #BhaktiSong #LakshmiWithLyrics #FridayBhajan #LakshmiMantra3Times #DiwaliSpecial #ShankaracharyaStotra #DevotionalBhajan #LaxmiStotra